आमोदिनी(द्वितीयः भागः)
क्रीडाक्षेत्रं गच्छामः
सप्तमः पाठः
प्रश्न 1.प्रश्नानाम् उत्तराणि लिखत-(प्रश्नों के उत्तर लिखो)
(क).दूरदर्शनेन किं वर्धते?
उत्तरम्- दूरदर्शनेन क्रीडाविषयकं ज्ञानं वर्धते।
(ख).सचिन तेन्दुलकरः कां क्रीडां क्रीडति?
उत्तरम्-क्रिकेटक्रीडाम्।
(ग).सानिया मिर्जा कां क्रीडां क्रीडति?
उत्तरम्-टेनिसक्रीडाम्।
(घ).ओलम्पिक-क्रीडासु स्वर्णपदकं कः प्राप्तवान्?
उत्तरम्-अभिनव-बिन्द्रा।
(ङ).क्रीडनेन के लाभाः भवन्ति?
उत्तरम्-शरीरस्य क्रीयाशीलता वर्धते। शरीरं सुदृढं भवति।
(च).क्रिकेट-क्रीडायां कति क्रीडकाः भवन्ति?
उत्तरम्-एकादश क्रीडकाः।
प्रश्न २. अधोलिखितानां पदानां पुरुषं वचनं च लिखत-
(नीचे लिखे शब्दों का पुरुष और वचन लिखो)
उत्तरम्-
आगच्छतु प्रथमपुरुष: एकवचनम्
गच्छामः उत्तमपुरुष: बहुवचनम्
भवन्ति प्रथमपुरुष: बहुवचनम्
क्रीडिष्यामः उत्तमपुरुष: बहुवचनम्
क्रीडाम: उत्तमपुरुष: बहुवचनम्
प्रश्न ३. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दो)
उत्तरम्-
(क) क्रीडनेन के लाभाः भवन्ति?
उत्तरम्-क्रीडनेन अनेके लाभाः भवन्ति। शरीरस्य क्रियाशीलता वर्धते। शरीरं सुदृढं भवति, मानसिकगुणानां,नेतृत्वक्षमतायाः, अनुशासनभावनायाः, समूहे कार्यसम्पादनक्षमतायाः, प्रतिस्पर्धा-भावनायाः च विकासः अपि भवति।
(ख) यदि भवान् एकः कुशलः क्रीडकः भवितुम् इच्छति तर्हि किं कर्त्तव्यम्।
उत्तरम्-न केवलं एकाम् एव क्रीडां क्रीडतु अपितु तस्यां क्रीडायां निपुणतां सम्पादयतु।
(ग) का मुख्याः क्रीडाः सन्ति ?
उत्तरम्-क्रिकेटक्रीडा, कन्दुकक्रीडा, पादकन्दुकक्रीडा, करवर्धिनीक्रीडा, टेनिसक्रीडा, यष्टिक्रीडा इत्यादयः।
प्रश्न ४. कं कः कथयति इति लिखत (किसको, कौन कहता है इसे लिखो)
उत्तरम्-
(क) नमस्ते राकेश! आगच्छतु क्रीडाक्षेत्रं गच्छामः। विनोद:
(ख) दूरदर्शनेन क्रीडाविषयकं ज्ञानं वर्धते। राकेशः
(ग) अस्माकं कृते काः क्रीडाः लाभदायिकाः सन्ति। राकेशः
(घ) एकस्यां क्रीडायां निपुणतां च प्राप्स्यामि। राकेश:
प्रश्न ५. चित्राणि दृष्ट्वा वाक्यरचनां कुरुत- ((पाठ्यपुस्तक में) दिए गए चित्रों को देखकर वाक्यों का निर्माण करो)
उत्तरम्-
(क) हस्तकन्दुकक्रीडकाः क्रीडाक्षेत्रं क्रीडामः।
(ख) यष्टिक्रीडाक्रीडकाः क्रीडाक्षेत्रं क्रीडामः।
(ग) क्रीडकाः क्रिकेटक्रीडां क्रीडामः।
प्रश्न ६. पाठे प्रयुक्त-क्रियापदानां सूचि-निर्माणं कुरुत- (पाठ में प्रयुक्त क्रिया-पदों की सूची बनाओ)
उत्तरम्-
यथा -आगच्छामि, पश्यामि, भवति।
सूची-
गच्छामः, क्रीडिष्यामः, क्रीडाम:, बोधयति, वर्धते, क्रीडति,
क्रीडतु , क्रीडिष्यामि, सन्ति, प्राप्तवान्, सम्पादयतु, प्राप्स्यामि
७.लकारानुसारेण क्रियापदानि परिवर्तयत-(लकार के अनुसार क्रिया पदों को बदलो)
लट्लकारः (वर्तमानकालः ), लोट्लकारः (आज्ञा प्रार्थना च)
गच्छति गच्छतु
पश्यति पश्यतु
क्रीडति क्रीडतु
गच्छामः गच्छाम
भवति भवतु
प्रश्न ८. शब्दसहाय्येन वाक्य- निर्माणं कुरुत (शब्द की सहायता से वाक्य बनाओ)
बालकः रामः लता महिला बालिका
विद्यालयं क्रीडां जलं पुस्तकं चित्रं
क्रीडति गच्छति पश्यति लिखति पठति
उत्तरम्- यथा-बालकः क्रीडां क्रीडति।
बालक: चित्रं पश्यति।
लता पुस्तकं पठति।
बालक: विद्यालयं गच्छति।
महिला जलं पिबति।
रामः विद्यालयं गच्छति।
महिला पुस्तकं लिखति।
बालिका क्रीडां क्रीडति ।
बालिका चित्रं पश्यति।
लता विद्यालयं गच्छति।
आओ! करके सीखें।
निर्देश- विद्यार्थी स्वयं करें।
‘विज्ञानप्रहेलिकाः’ अष्टम पाठ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-