उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः भारतदेशे अनेकानि राज्यानि सन्ति। तेष्वेकम् उत्तराखण्डराज्यमपि वर्तते। राज्यमिदं ‘देवभूमिः’ इति नाम्ना ख्यातं वर्तते…
Tag: उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः
उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः
उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः ‘स्तोत्र’ शब्दः संस्कृतस्य ‘ष्टु’ धातोः निष्पद्यते, यस्यार्थो भवति प्रशंसाकरणम्। संस्कृतसाहित्ये कस्यचिद्देवस्य…