अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः आमोदिनी द्वितीयः भागः

  अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः अभ्यास-प्रश्नाः  प्रश्न १. प्रश्नानाम् उत्तराणि लिखत (प्रश्नों के उत्तर लिखो) (क)…

सर्वधर्मसमभावः, तृतीयः पाठः, आमोदिनी द्वितीयः भागः

सर्वधर्मसमभावः                              …

अस्माकं विद्यालयः, द्वितीयः पाठः, आमोदिनी भाग-2

 आमोदिनी (द्वितीयः भागः) द्वितीयः पाठः(द्वितीय पाठ) अस्माकं विद्यालयः(हमारा विद्यालय)              …

धन्यं भारतवर्षम्, प्रथमः पाठः, आमोदिनी द्वितीयः भागः

आमोदिनी (द्वितीयः भागः) प्रथमः पाठः (प्रथम पाठ) धन्यं भारतवर्षम्(भारतवर्ष धन्य है) समस्त पाठ के प्रश्नोत्तर प्रश्न१.…

डॉ.हेमचन्द्र बेलवालः

डॉ.हेमचन्द्रबेलवालः       जन्मपरिचयः शिक्षा च– उत्तराखण्डस्य नवोदितेषु संस्कृत-साहित्यकारेषु सुप्रसिद्धोऽयं कविः ‘डॉ.हेमचन्द्र बेलवालः’। अस्य कवेः जन्म जूनमासस्य…

डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’

डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’        जन्मपरिचयः शिक्षा च- डॉ.कीर्तिवल्लभशक्टा उत्तराखण्डस्य समकालिक-संस्कृत-रचनाकारेषु यशस्वी विद्वान् अस्ति। अस्य संस्कृतसमुपासकस्य जन्म…

समकालिक संस्कृत पुस्तकों का विवरण, सहायक एवं सन्दर्भ ग्रन्थ सूची

                           समकालिक संस्कृत पुस्तकों…

सरस्वती वन्दना या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

        आओ पढ़े- सरस्वती वन्दना या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता…..        यह…

Hello world!

Welcome to WordPress. This is your first post. Edit or delete it, then start writing!

error: Content is protected !!