मातृभूमे! नमः प्रथमः पाठः आमोदिनी भाग-1
मातृभूमे! नमः अभ्यास-प्रश्नाः प्रश्न:-1 :- वन्दनां साभिनयं सस्वरं गायत। निर्देश :- विद्यार्थी अभिनय पूर्वक वन्दना का…
प्रयाणगीतम् पञ्चदशः पाठः
पञ्चदशः पाठः प्रयाणगीतम् अभ्यास-प्रश्नाः प्रश्न:१.- एतत्प्रयाणगीतं साभिनयं सस्वरं गायत (इस गीत को स्वर सहित गाओ) निर्देश-…
आत्मोत्सर्गः चतुर्दशः पाठः
आत्मोत्सर्गः चतुर्दशः पाठः अभ्यास-प्रश्नाः प्रश्न:१. एकपदेन उत्तरत (एक शब्द में उत्तर दो) (क) यूथपतिः कान् सम्बोधितवान्?…
हास्य-पद्यानि त्रयोदशः पाठः
हास्य-पद्यानि त्रयोदशः पाठः अभ्यास-प्रश्नाः प्रश्न: १. श्लोकान् सस्वरं गायत। (श्लोकों को स्वर सहित गाओ।) निर्देश: –…
मित्रं प्रति पत्रम्, द्वादशः पाठः
मित्रं प्रति पत्रम् प्रश्न १.रूपाणि स्मरत (रूपों को याद करो) उत्तर- एकवचनम् द्विवचनम् बहुवचनम् …
सुभाषितानि, एकादशः पाठः
सुभाषितानि अभ्यास-प्रश्ना: प्रश्न-१. एतानि सुभाषितानि सस्वरं गायत। (इन सुभाषित वचनों को स्वर सहित गाओ।) निर्देश -विद्यार्थी…
डॉ.जगदीशचन्द्रबसुः, दशमः पाठः, आमोदिनी भाग-2
आमोदिनी (द्वितीयः भागः) दशमः पाठः डॉ.जगदीशचन्द्रबसुः अभ्यास-प्रश्नाः प्रश्न १. ‘आम्’ अथवा ‘न’ पदेन उत्तरत (हाँ…
अस्माकं पर्यावरणम् ,नवमः पाठः, आमोदिनी भाग-2
आमोदिनी (द्वितीयः भागः) नवमः पाठः अस्माकं पर्यावरणम् अभ्यास-प्रश्नाः प्रश्न १. एकपदेन उत्तरत (एक शब्द में उत्तर…
विज्ञान-प्रहेलिकाः,अष्टमः पाठः, आमोदिनी भाग-2
आमोदिनी(द्वितीयः भागः) …
क्रीडाक्षेत्रं गच्छामः सप्तमः पाठः आमोदिनी भाग-2
आमोदिनी(द्वितीयः भागः) क्रीडाक्षेत्रं गच्छामः सप्तमः पाठः प्रश्न 1.प्रश्नानाम् उत्तराणि लिखत-(प्रश्नों के उत्तर लिखो) (क).दूरदर्शनेन किं…