मातृभूमे! नमः प्रथमः पाठः आमोदिनी भाग-1

मातृभूमे! नमः अभ्यास-प्रश्नाः प्रश्न:-1 :-  वन्दनां साभिनयं सस्वरं गायत। निर्देश :- विद्यार्थी अभिनय पूर्वक वन्दना का…

प्रयाणगीतम् पञ्चदशः पाठः

पञ्चदशः पाठः प्रयाणगीतम् अभ्यास-प्रश्नाः प्रश्न:१.- एतत्प्रयाणगीतं साभिनयं सस्वरं गायत (इस गीत को स्वर सहित गाओ) निर्देश-…

आत्मोत्सर्गः चतुर्दशः पाठः

आत्मोत्सर्गः चतुर्दशः पाठः अभ्यास-प्रश्नाः प्रश्न:१. एकपदेन उत्तरत (एक शब्द में उत्तर दो) (क) यूथपतिः कान् सम्बोधितवान्?…

हास्य-पद्यानि त्रयोदशः पाठः

हास्य-पद्यानि त्रयोदशः पाठः अभ्यास-प्रश्नाः प्रश्न: १. श्लोकान् सस्वरं गायत। (श्लोकों को स्वर सहित गाओ।)  निर्देश: –…

मित्रं प्रति पत्रम्, द्वादशः पाठः

                               मित्रं प्रति पत्रम् प्रश्न १.रूपाणि स्मरत (रूपों को याद करो) उत्तर- एकवचनम्                द्विवचनम्                        बहुवचनम्      …

सुभाषितानि, एकादशः पाठः

सुभाषितानि अभ्यास-प्रश्ना: प्रश्न-१. एतानि सुभाषितानि सस्वरं गायत। (इन सुभाषित वचनों को स्वर सहित गाओ।) निर्देश -विद्यार्थी…

डॉ.जगदीशचन्द्रबसुः, दशमः पाठः, आमोदिनी भाग-2

आमोदिनी (द्वितीयः भागः) दशमः पाठः डॉ.जगदीशचन्द्रबसुः अभ्यास-प्रश्नाः   प्रश्न १. ‘आम्’ अथवा ‘न’ पदेन उत्तरत (हाँ…

अस्माकं पर्यावरणम् ,नवमः पाठः, आमोदिनी भाग-2

आमोदिनी (द्वितीयः भागः) नवमः पाठः अस्माकं पर्यावरणम् अभ्यास-प्रश्नाः प्रश्न १. एकपदेन उत्तरत (एक शब्द में उत्तर…

विज्ञान-प्रहेलिकाः,अष्टमः पाठः, आमोदिनी भाग-2

                      आमोदिनी(द्वितीयः भागः)       …

क्रीडाक्षेत्रं गच्छामः सप्तमः पाठः आमोदिनी भाग-2

 आमोदिनी(द्वितीयः भागः)  क्रीडाक्षेत्रं गच्छामः  सप्तमः पाठः   प्रश्न 1.प्रश्नानाम् उत्तराणि लिखत-(प्रश्नों के उत्तर लिखो) (क).दूरदर्शनेन किं…

error: Content is protected !!