उत्तराखण्डस्य राज्यप्रतीकानि , पञ्चमः पाठः, आमोदिनी प्रथमः भागः

    उत्तराखण्डस्य राज्यप्रतीकानि                        …

संस्कृतमहोत्सवः चतुर्थः पाठः आमोदिनी प्रथमः भागः

संस्कृत-महोत्सवः चतुर्थः पाठः अभ्यास-प्रश्नाः 1.पद्यांशान् योजयत-             संस्कृतोत्सवं       …

वृक्षारोपणम्, तृतीयः पाठः आमोदिनी, प्रथमः भागः

वृक्षारोपणम्  तृतीयः पाठः अभ्यास-प्रश्ना: 1.शुद्धम् उच्चारणं कुरुत(सही उच्चारण करो)-           वृक्षारोपणम्   …

मेधावी बालकः द्वितीयः पाठः आमोदिनी भाग-1

                               …

मातृभूमे! नमः प्रथमः पाठः आमोदिनी भाग-1

मातृभूमे! नमः अभ्यास-प्रश्नाः प्रश्न:-1 :-  वन्दनां साभिनयं सस्वरं गायत। निर्देश :- विद्यार्थी अभिनय पूर्वक वन्दना का…

प्रयाणगीतम् पञ्चदशः पाठः

पञ्चदशः पाठः प्रयाणगीतम् अभ्यास-प्रश्नाः प्रश्न:१.- एतत्प्रयाणगीतं साभिनयं सस्वरं गायत (इस गीत को स्वर सहित गाओ) निर्देश-…

आत्मोत्सर्गः चतुर्दशः पाठः

आत्मोत्सर्गः चतुर्दशः पाठः अभ्यास-प्रश्नाः प्रश्न:१. एकपदेन उत्तरत (एक शब्द में उत्तर दो) (क) यूथपतिः कान् सम्बोधितवान्?…

हास्य-पद्यानि त्रयोदशः पाठः

हास्य-पद्यानि त्रयोदशः पाठः अभ्यास-प्रश्नाः प्रश्न: १. श्लोकान् सस्वरं गायत। (श्लोकों को स्वर सहित गाओ।)  निर्देश: –…

मित्रं प्रति पत्रम्, द्वादशः पाठः

                               मित्रं प्रति पत्रम् प्रश्न १.रूपाणि स्मरत (रूपों को याद करो) उत्तर- एकवचनम्                द्विवचनम्                        बहुवचनम्      …

सुभाषितानि, एकादशः पाठः

सुभाषितानि अभ्यास-प्रश्ना: प्रश्न-१. एतानि सुभाषितानि सस्वरं गायत। (इन सुभाषित वचनों को स्वर सहित गाओ।) निर्देश -विद्यार्थी…

error: Content is protected !!