मदनमोहन जोशी संस्कृत रचनाकार

श्रीमदनमोहन जोशी जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म उत्तराखण्डराज्यस्य ‘पौड़ी’ जनपदान्तर्गते ‘गढ़मोनू’(खातस्यूं) नामाभिधेये ग्रामे मई-मासस्य 20 दिनाङ्के…

सरकारी नौकरियां

सरकारी नौकरियों की जानकारी अब पाएं एक बेबसाइट पर क्या आप जानते हैं ?………… एक ऐसी…

 संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः

 संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः      संस्कृतभाषायां साहित्य-लेखनस्येयमजस्र-परम्परा प्राचीकालादेव निर्बाधतया प्रवर्तमाना वर्तते। भाषायामस्यां विविध-प्रकारकं साहित्यं लिखितं वर्तते। साहित्यं समाजस्य…

उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः

उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः भारतदेशे अनेकानि राज्यानि सन्ति। तेष्वेकम् उत्तराखण्डराज्यमपि वर्तते। राज्यमिदं ‘देवभूमिः’ इति नाम्ना ख्यातं वर्तते…

संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम्

संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम्             भागीरथी गङ्गेव संस्कृतसाहित्यस्य  परम्पराऽपि प्राचीनकालादेव प्रवहमाना वर्तते।…

  उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः

उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः          ‘स्तोत्र’ शब्दः संस्कृतस्य ‘ष्टु’ धातोः निष्पद्यते, यस्यार्थो भवति प्रशंसाकरणम्। संस्कृतसाहित्ये कस्यचिद्देवस्य…

डॉ.जगदीशप्रसाद सेमवाल

                               डॉ.जगदीशप्रसाद-सेमवालः…

चौराः पलायिताः, दशमः पाठः, आमोदिनी प्रथमः भागः

                             चौराः पलायिताः                                दशमः पाठः                    …

प्रार्थनापत्रम्, नवमः पाठः, आमोदिनी प्रथमः भागः

 प्रार्थनापत्रम्   नवमः पाठः  अभ्यास-प्रश्नाः प्रश्न: 1. उत्तराणि लिखत- (क) प्रार्थनापत्रं कः कस्मै लिखति ? उत्तरम्-…

पुरुषसूक्तम्

   पुरुषसूक्तम् ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिꣳ  सर्वतस्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥१॥ पुरुष एवेदꣳ  सर्वं यद्भूतं यच्च…

error: Content is protected !!