हास्य-पद्यानि त्रयोदशः पाठः अभ्यास-प्रश्नाः प्रश्न: १. श्लोकान् सस्वरं गायत। (श्लोकों को स्वर सहित गाओ।) निर्देश: –…
Category: संस्कृतशिक्षा
मित्रं प्रति पत्रम्, द्वादशः पाठः
मित्रं प्रति पत्रम् प्रश्न १.रूपाणि स्मरत (रूपों को याद करो) उत्तर- एकवचनम् द्विवचनम् बहुवचनम् …
सुभाषितानि, एकादशः पाठः
सुभाषितानि अभ्यास-प्रश्ना: प्रश्न-१. एतानि सुभाषितानि सस्वरं गायत। (इन सुभाषित वचनों को स्वर सहित गाओ।) निर्देश -विद्यार्थी…
अस्माकं पर्यावरणम् ,नवमः पाठः, आमोदिनी भाग-2
आमोदिनी (द्वितीयः भागः) नवमः पाठः अस्माकं पर्यावरणम् अभ्यास-प्रश्नाः प्रश्न १. एकपदेन उत्तरत (एक शब्द में उत्तर…
धनस्य सदुपयोगः, पञ्चमः पाठः, आमोदिनी भाग-2
आमोदिनी (द्वितीयः भागः) धनस्य सदुपयोगः …
विभाग एवं संकाय आदि के संस्कृत नाम
विभाग एवं संकाय आदि के संस्कृत नाम…
अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः आमोदिनी द्वितीयः भागः
अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः अभ्यास-प्रश्नाः प्रश्न १. प्रश्नानाम् उत्तराणि लिखत (प्रश्नों के उत्तर लिखो) (क)…
सर्वधर्मसमभावः, तृतीयः पाठः, आमोदिनी द्वितीयः भागः
सर्वधर्मसमभावः …
डॉ.हेमचन्द्र बेलवालः
डॉ.हेमचन्द्रबेलवालः जन्मपरिचयः शिक्षा च– उत्तराखण्डस्य नवोदितेषु संस्कृत-साहित्यकारेषु सुप्रसिद्धोऽयं कविः ‘डॉ.हेमचन्द्र बेलवालः’। अस्य कवेः जन्म जूनमासस्य…
डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’
डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’ जन्मपरिचयः शिक्षा च- डॉ.कीर्तिवल्लभशक्टा उत्तराखण्डस्य समकालिक-संस्कृत-रचनाकारेषु यशस्वी विद्वान् अस्ति। अस्य संस्कृतसमुपासकस्य जन्म…