दशमः पाठः डॉ.जगदीशचन्द्रबसु: अभ्यास-प्रश्नाः प्रश्न १. ‘आम्’ अथवा ‘न’ पदेन उत्तरत (हाँ या…
Category: संस्कृतशिक्षा
अस्माकं पर्यावरणम् नवमः पाठः अभ्यास-प्रश्नाः
अस्माकं पर्यावरणम् नवमः पाठः अभ्यास-प्रश्नाः प्रश्न १. एकपदेन उत्तरत (एक शब्द में उत्तर दो) (क)…
विज्ञान-प्रहेलिकाः अष्टमः पाठः
अष्टमः पाठः विज्ञान-प्रहेलिकाः अभ्यास-प्रश्नाः प्रश्न १. चित्राणां सम्मुखे तत्सम्बन्धितप्रहेलिकां सुलेखे लिखत-(चित्रों के सामने…
सप्तमः पाठः क्रीडाक्षेत्रं गच्छामः
सप्तमः पाठः क्रीडाक्षेत्रं गच्छामः प्रश्न 1.प्रश्नानाम् उत्तराणि…
सदाचारः षष्ठः पाठः आमोदिनी-भाग-2
सदाचारः …
धनस्य सदुपयोगः, पञ्चमः पाठः, आमोदिनी भाग-2
आमोदिनी (द्वितीयः भागः) धनस्य सदुपयोगः …
विभाग एवं संकाय आदि के संस्कृत नाम
विभाग एवं संकाय आदि के संस्कृत नाम…
अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः आमोदिनी द्वितीयः भागः
अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः अभ्यास-प्रश्नाः प्रश्न १. प्रश्नानाम् उत्तराणि लिखत (प्रश्नों के उत्तर लिखो) (क)…
सर्वधर्मसमभावः, तृतीयः पाठः, आमोदिनी द्वितीयः भागः
सर्वधर्मसमभावः …
डॉ.हेमचन्द्र बेलवालः
डॉ.हेमचन्द्रबेलवालः जन्मपरिचयः शिक्षा च– उत्तराखण्डस्य नवोदितेषु संस्कृत-साहित्यकारेषु सुप्रसिद्धोऽयं कविः ‘डॉ.हेमचन्द्र बेलवालः’। अस्य कवेः जन्म जूनमासस्य…