संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः

 संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः      संस्कृतभाषायां साहित्य-लेखनस्येयमजस्र-परम्परा प्राचीकालादेव निर्बाधतया प्रवर्तमाना वर्तते। भाषायामस्यां विविध-प्रकारकं साहित्यं लिखितं वर्तते। साहित्यं समाजस्य…

उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः

उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः भारतदेशे अनेकानि राज्यानि सन्ति। तेष्वेकम् उत्तराखण्डराज्यमपि वर्तते। राज्यमिदं ‘देवभूमिः’ इति नाम्ना ख्यातं वर्तते…

संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम्

संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम्             भागीरथी गङ्गेव संस्कृतसाहित्यस्य  परम्पराऽपि प्राचीनकालादेव प्रवहमाना वर्तते।…

  उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः

उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः          ‘स्तोत्र’ शब्दः संस्कृतस्य ‘ष्टु’ धातोः निष्पद्यते, यस्यार्थो भवति प्रशंसाकरणम्। संस्कृतसाहित्ये कस्यचिद्देवस्य…

error: Content is protected !!