श्रीमदनमोहन जोशी जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म उत्तराखण्डराज्यस्य ‘पौड़ी’ जनपदान्तर्गते ‘गढ़मोनू’(खातस्यूं) नामाभिधेये ग्रामे मई-मासस्य 20 दिनाङ्के…
Category: संस्कृतशिक्षा
सरकारी नौकरियां
सरकारी नौकरियों की जानकारी अब पाएं एक बेबसाइट पर क्या आप जानते हैं ?………… एक ऐसी…
संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः
संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः संस्कृतभाषायां साहित्य-लेखनस्येयमजस्र-परम्परा प्राचीकालादेव निर्बाधतया प्रवर्तमाना वर्तते। भाषायामस्यां विविध-प्रकारकं साहित्यं लिखितं वर्तते। साहित्यं समाजस्य…
उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः
उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः भारतदेशे अनेकानि राज्यानि सन्ति। तेष्वेकम् उत्तराखण्डराज्यमपि वर्तते। राज्यमिदं ‘देवभूमिः’ इति नाम्ना ख्यातं वर्तते…
संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम्
संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम् भागीरथी गङ्गेव संस्कृतसाहित्यस्य परम्पराऽपि प्राचीनकालादेव प्रवहमाना वर्तते।…
उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः
उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः ‘स्तोत्र’ शब्दः संस्कृतस्य ‘ष्टु’ धातोः निष्पद्यते, यस्यार्थो भवति प्रशंसाकरणम्। संस्कृतसाहित्ये कस्यचिद्देवस्य…
डॉ.जगदीशप्रसाद सेमवाल
डॉ.जगदीशप्रसाद-सेमवालः…
चौराः पलायिताः, दशमः पाठः, आमोदिनी प्रथमः भागः
चौराः पलायिताः दशमः पाठः …
प्रार्थनापत्रम्, नवमः पाठः, आमोदिनी प्रथमः भागः
प्रार्थनापत्रम् नवमः पाठः अभ्यास-प्रश्नाः प्रश्न: 1. उत्तराणि लिखत- (क) प्रार्थनापत्रं कः कस्मै लिखति ? उत्तरम्-…
पुरुषसूक्तम्
पुरुषसूक्तम् ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिꣳ सर्वतस्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥१॥ पुरुष एवेदꣳ सर्वं यद्भूतं यच्च…