आमोदिनी (द्वितीयः भागः) नवमः पाठः अस्माकं पर्यावरणम् अभ्यास-प्रश्नाः प्रश्न १. एकपदेन उत्तरत (एक शब्द में उत्तर…
Category: अकादमिक
सभी कक्षाओं के प्रत्येक विषयों से सम्बन्धित पाठ्यसामग्री यहां उपलब्ध करवाई गई है जिससे विद्यार्थी अवश्य ही लाभान्वित होंगे।
विज्ञान-प्रहेलिकाः,अष्टमः पाठः, आमोदिनी भाग-2
आमोदिनी(द्वितीयः भागः) …
क्रीडाक्षेत्रं गच्छामः सप्तमः पाठः आमोदिनी भाग-2
आमोदिनी(द्वितीयः भागः) क्रीडाक्षेत्रं गच्छामः सप्तमः पाठः प्रश्न 1.प्रश्नानाम् उत्तराणि लिखत-(प्रश्नों के उत्तर लिखो) (क).दूरदर्शनेन किं…
सदाचारः षष्ठः पाठः आमोदिनी भाग-2
आमोदिनी(द्वितीयः भागः) सदाचारः षष्ठः पाठः अभ्यासः प्रश्नः १. श्लोकान् सस्वरं गायत। (श्लोकों को स्वर सहित…
धनस्य सदुपयोगः, पञ्चमः पाठः, आमोदिनी भाग-2
आमोदिनी (द्वितीयः भागः) धनस्य सदुपयोगः …
अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः आमोदिनी द्वितीयः भागः
अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः अभ्यास-प्रश्नाः प्रश्न १. प्रश्नानाम् उत्तराणि लिखत (प्रश्नों के उत्तर लिखो) (क)…
सर्वधर्मसमभावः, तृतीयः पाठः, आमोदिनी द्वितीयः भागः
सर्वधर्मसमभावः …
अस्माकं विद्यालयः, द्वितीयः पाठः, आमोदिनी भाग-2
आमोदिनी (द्वितीयः भागः) द्वितीयः पाठः(द्वितीय पाठ) अस्माकं विद्यालयः(हमारा विद्यालय) …
धन्यं भारतवर्षम्, प्रथमः पाठः, आमोदिनी द्वितीयः भागः
आमोदिनी (द्वितीयः भागः) प्रथमः पाठः (प्रथम पाठ) धन्यं भारतवर्षम्(भारतवर्ष धन्य है) समस्त पाठ के प्रश्नोत्तर प्रश्न१.…