हास्य-पद्यानि त्रयोदशः पाठः

हास्य-पद्यानि त्रयोदशः पाठः अभ्यास-प्रश्नाः प्रश्न: १. श्लोकान् सस्वरं गायत। (श्लोकों को स्वर सहित गाओ।)  निर्देश: –…

मित्रं प्रति पत्रम्, द्वादशः पाठः

                               मित्रं प्रति पत्रम् प्रश्न १.रूपाणि स्मरत (रूपों को याद करो) उत्तर- एकवचनम्                द्विवचनम्                        बहुवचनम्      …

सुभाषितानि, एकादशः पाठः

सुभाषितानि अभ्यास-प्रश्ना: प्रश्न-१. एतानि सुभाषितानि सस्वरं गायत। (इन सुभाषित वचनों को स्वर सहित गाओ।) निर्देश -विद्यार्थी…

अस्माकं पर्यावरणम् ,नवमः पाठः, आमोदिनी भाग-2

आमोदिनी (द्वितीयः भागः) नवमः पाठः अस्माकं पर्यावरणम् अभ्यास-प्रश्नाः प्रश्न १. एकपदेन उत्तरत (एक शब्द में उत्तर…

धनस्य सदुपयोगः, पञ्चमः पाठः, आमोदिनी भाग-2

आमोदिनी (द्वितीयः भागः) धनस्य सदुपयोगः                      …

विभाग एवं संकाय आदि के संस्कृत नाम

                   विभाग एवं संकाय आदि के संस्कृत नाम…

अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः आमोदिनी द्वितीयः भागः

  अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः अभ्यास-प्रश्नाः  प्रश्न १. प्रश्नानाम् उत्तराणि लिखत (प्रश्नों के उत्तर लिखो) (क)…

सर्वधर्मसमभावः, तृतीयः पाठः, आमोदिनी द्वितीयः भागः

सर्वधर्मसमभावः                              …

डॉ.हेमचन्द्र बेलवालः

डॉ.हेमचन्द्रबेलवालः       जन्मपरिचयः शिक्षा च– उत्तराखण्डस्य नवोदितेषु संस्कृत-साहित्यकारेषु सुप्रसिद्धोऽयं कविः ‘डॉ.हेमचन्द्र बेलवालः’। अस्य कवेः जन्म जूनमासस्य…

डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’

डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’        जन्मपरिचयः शिक्षा च- डॉ.कीर्तिवल्लभशक्टा उत्तराखण्डस्य समकालिक-संस्कृत-रचनाकारेषु यशस्वी विद्वान् अस्ति। अस्य संस्कृतसमुपासकस्य जन्म…

error: Content is protected !!