हास्य-पद्यानि त्रयोदशः पाठः अभ्यास-प्रश्नाः प्रश्न: १. श्लोकान् सस्वरं गायत। (श्लोकों को स्वर सहित गाओ।) निर्देश: –…
Author: knowledgeganga
मित्रं प्रति पत्रम्, द्वादशः पाठः
मित्रं प्रति पत्रम् प्रश्न १.रूपाणि स्मरत (रूपों को याद करो) उत्तर- एकवचनम् द्विवचनम् बहुवचनम् …
सुभाषितानि, एकादशः पाठः
सुभाषितानि अभ्यास-प्रश्ना: प्रश्न-१. एतानि सुभाषितानि सस्वरं गायत। (इन सुभाषित वचनों को स्वर सहित गाओ।) निर्देश -विद्यार्थी…
डॉ.जगदीशचन्द्रबसुः, दशमः पाठः
दशमः पाठः डॉ.जगदीशचन्द्रबसु: अभ्यास-प्रश्नाः प्रश्न १. ‘आम्’ अथवा ‘न’ पदेन उत्तरत (हाँ या…
अस्माकं पर्यावरणम् नवमः पाठः अभ्यास-प्रश्नाः
अस्माकं पर्यावरणम् नवमः पाठः अभ्यास-प्रश्नाः प्रश्न १. एकपदेन उत्तरत (एक शब्द में उत्तर दो) (क)…
विज्ञान-प्रहेलिकाः अष्टमः पाठः
अष्टमः पाठः विज्ञान-प्रहेलिकाः अभ्यास-प्रश्नाः प्रश्न १. चित्राणां सम्मुखे तत्सम्बन्धितप्रहेलिकां सुलेखे लिखत-(चित्रों के सामने…
सप्तमः पाठः क्रीडाक्षेत्रं गच्छामः
सप्तमः पाठः क्रीडाक्षेत्रं गच्छामः प्रश्न 1.प्रश्नानाम् उत्तराणि…
सदाचारः षष्ठः पाठः आमोदिनी-भाग-2
सदाचारः …
धनस्य सदुपयोगः, पञ्चमः पाठः, आमोदिनी भाग-2
आमोदिनी (द्वितीयः भागः) धनस्य सदुपयोगः …
विभाग एवं संकाय आदि के संस्कृत नाम
विभाग एवं संकाय आदि के संस्कृत नाम…