हनुमान (बजरंगबली) जी की आरती आरती कीजै हनुमान लला की। दुष्ट दलन रघुनाथ कला की ॥…
Author: knowledgeganga
श्री दुर्गा जी की आरती जय अम्बे गौरी…
श्री दुर्गा जी की आरती जय अम्बे गौरी, मैया जय श्यामा गौरी। तुमको निश-दिन ध्यावत हरिब्रह्मा…
शिवजी की आरती
शिवजी की आरती जय शिव ओंकारा भज शिव ओंकारा। ब्रह्मा विष्णु सदाशिव अर्धांगी धारा ॥ जय…
जगदीश जी की आरती
जगदीश जी की आरती ओ३म् जय जगदीश हरे, स्वामी जय जगदीश हरे। भक्त जनों के संकट,…
गणेश जी की आरती
गणेश जी की आरती जय गणेश जय गणेश जय गणेश देवा। माता जाकी पार्वती…
उत्तराखण्डस्य इतिहासकारः,अष्टमः पाठः, आमोदिनी प्रथमः भागः
उत्तराखण्डस्य इतिहासकारः अष्टमः पाठः अभ्यास–प्रश्नाः प्रश्न: 1. प्रश्नानाम् उत्तराणि लिखत- (क) शिवप्रसाद डबरालः ‘चारणः’ कः अभवत्…
सुभाषितानि, सप्तमः पाठः, आमोदिनी प्रथमः भागः
सुभाषितानि सप्तमः पाठः अभ्यास-प्रश्नाः प्रश्नः-1-सस्वरवाचनं कुरुत- उत्तरम्-छात्र स्वर सहित सुभाषितों का वाचन करें। प्रश्न: 2.…
अलसः बालः, षष्ठः पाठः, आमोदिनी प्रथमः भागः
अलसः बालः षष्ठः पाठः अभ्यास-प्रश्नाः प्रश्नः-1-उच्चारणं कुरुत- स्वकार्य – …
श्रीकृष्ण-सेमवालः आधुनिक-संस्कृत-रचनाकारः
श्रीकृष्ण-सेमवालः जन्मपरिचयः शिक्षा च- अस्य संस्कृत-समुपासकस्य जन्म केदारघाट्याः ‘यमुनापुर-(ह्यूण)’ ग्रामे जनवरीमासस्य पञ्चमे दिनाङ्के नवचत्वारिंशदधिकनवदशतमे वर्षे(05-01-1949)…
डॉ.जीतराम भट्टः आधुनिक-संस्कृत-रचनाकारः
डॉ.जीतराम भट्टः जन्मपरिचयः शिक्षा च- अत्यन्तसरलस्वभावः डॉ.जीतराम भट्टः संस्कृतस्य परमविद्वानस्ति। अयं संस्कृतमातृसेवको निरन्तरं संस्कृतं सेवते।…