प्रार्थना सुबह सवेरे लेकर तेरा नाम प्रभु, करते हैं हम शुरू आज का…
Author: knowledgeganga
ऐ मालिक तेरे बंदे हम, प्रार्थना, he malik tere bande hum
प्रार्थना ऐ मालिक तेरे बंदे हम, …
नमो भगवती मां सरस्वती, प्रार्थना (गढ़वाली में)
प्रार्थना नमो भगवती माँ सरस्वती, यनू ज्ञान कू भंडार दे। पढ़ी-लिखी हम अग्नै बढ…
‘समकालिक-संस्कृत-रचना-प्रवृत्तयः तद्वैशिष्ट्यं च’
‘समकालिक-संस्कृत-रचना-प्रवृत्तयः तद्वैशिष्ट्यं च’ संस्कृतभाषायां…
डॉ.बुद्धदेव शर्मा
डॉ.बुद्धदेव शर्मा जन्मपरिचयः शिक्षा च-स्वरचनाकौशलेन संस्कृत-जगति सुप्रसिद्धोऽयं कविः ‘डॉ.बुद्धदेवशर्मा’। कवेरस्य जन्म जुलाई-मासस्य प्रथमे दिनाङ्के द्विपञ्चाशदुत्तर-नवदशतमे(01-07-1952) वर्षे…
शशिधर शर्मा
शशिधर शर्मा जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म उत्तराखण्डराज्यस्य ‘देवप्रयाग’ इति नामाभिधेये तीर्थस्थले 1932 ई. तमे वर्षेऽभूत्।…
मदनमोहन जोशी संस्कृत रचनाकार
श्रीमदनमोहन जोशी जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म उत्तराखण्डराज्यस्य ‘पौड़ी’ जनपदान्तर्गते ‘गढ़मोनू’(खातस्यूं) नामाभिधेये ग्रामे मई-मासस्य 20 दिनाङ्के…
सरकारी नौकरियां
सरकारी नौकरियों की जानकारी अब पाएं एक बेबसाइट पर क्या आप जानते हैं ?………… एक ऐसी…
संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः
संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः संस्कृतभाषायां साहित्य-लेखनस्येयमजस्र-परम्परा प्राचीकालादेव निर्बाधतया प्रवर्तमाना वर्तते। भाषायामस्यां विविध-प्रकारकं साहित्यं लिखितं वर्तते। साहित्यं समाजस्य…
उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः
उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः भारतदेशे अनेकानि राज्यानि सन्ति। तेष्वेकम् उत्तराखण्डराज्यमपि वर्तते। राज्यमिदं ‘देवभूमिः’ इति नाम्ना ख्यातं वर्तते…