‘अलंकार’ ‘अलङ्करोतीत्यलङ्कारः’ इस संस्कृत व्युत्पत्ति…
Year: 2025
डॉ.जगदीशप्रसाद सेमवाल
डॉ.जगदीशप्रसाद-सेमवालः…
चौराः पलायिताः, दशमः पाठः, आमोदिनी प्रथमः भागः
चौराः पलायिताः दशमः पाठः …
प्रार्थनापत्रम्, नवमः पाठः, आमोदिनी प्रथमः भागः
प्रार्थनापत्रम् नवमः पाठः अभ्यास-प्रश्नाः प्रश्न: 1. उत्तराणि लिखत- (क) प्रार्थनापत्रं कः कस्मै लिखति ? उत्तरम्-…
हनुमान चालीसा
श्रीहनुमानचालीसा श्रीगुरु चरन सरोज रज निज मनु मुकुरु सुधारी। बरनउँ रघुबर बिमल जसु जो दायकु…
पुरुषसूक्तम्
पुरुषसूक्तम् ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिꣳ सर्वतस्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥१॥ पुरुष एवेदꣳ सर्वं यद्भूतं यच्च…
भ्रष्टाचार पर निबंध हिन्दी में
‘भ्रष्टाचार’ पर निबंध ‘भ्रष्टाचार’ शब्द मूलतः दो शब्दो के मेल से बनता है, भ्रष्ट+आचार ;अर्थात्…
श्रीसङ्कष्टनाशनगणेशस्तोत्रम्
श्रीसङ्कष्टनाशनगणेशस्तोत्रम् प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥१॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्। तृतीयं…
श्रीनवग्रहस्तोत्रम्
श्रीनवग्रहस्तोत्रम् जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥…
लक्ष्मी जी की आरती
आरती श्री लक्ष्मी जी की ओउम् जय लक्ष्मी माता, मैया जय लक्ष्मी माता, तुमको निश-दिन सेवत,…