मदनमोहन जोशी संस्कृत रचनाकार
श्रीमदनमोहन जोशी जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म उत्तराखण्डराज्यस्य ‘पौड़ी’ जनपदान्तर्गते ‘गढ़मोनू’(खातस्यूं) नामाभिधेये ग्रामे मई-मासस्य 20 दिनाङ्के…
सरकारी नौकरियां
सरकारी नौकरियों की जानकारी अब पाएं एक बेबसाइट पर क्या आप जानते हैं ?………… एक ऐसी…
संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः
संस्कृत-पद्य-साहित्ये नूतनप्रवृत्तयः संस्कृतभाषायां साहित्य-लेखनस्येयमजस्र-परम्परा प्राचीकालादेव निर्बाधतया प्रवर्तमाना वर्तते। भाषायामस्यां विविध-प्रकारकं साहित्यं लिखितं वर्तते। साहित्यं समाजस्य…
उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः
उत्तराखण्डीय-समकालिन-संस्कृत-साहित्ये आञ्चलिकतायाः प्रभावः भारतदेशे अनेकानि राज्यानि सन्ति। तेष्वेकम् उत्तराखण्डराज्यमपि वर्तते। राज्यमिदं ‘देवभूमिः’ इति नाम्ना ख्यातं वर्तते…
संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम्
संस्कृतसाहित्ये श्रीबोधिसत्त्वचरितस्य महत्वम् भागीरथी गङ्गेव संस्कृतसाहित्यस्य परम्पराऽपि प्राचीनकालादेव प्रवहमाना वर्तते।…
भ्रष्टाचार पर कविता
भ्रष्टाचार यहाँ भ्रष्टाचार वहाँ भ्रष्टाचार, कह-कह सब…
उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः
उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः ‘स्तोत्र’ शब्दः संस्कृतस्य ‘ष्टु’ धातोः निष्पद्यते, यस्यार्थो भवति प्रशंसाकरणम्। संस्कृतसाहित्ये कस्यचिद्देवस्य…
भास्वती प्रथमः भागः
कक्षा 11 के संस्कृत पाठ्यपुस्तकभास्वती को डाउनलोड करने के लिए यहां क्लिक करें- भास्वती
अलंकारों की संख्या
अलंकारों की संख्या अलंकारों की संख्या के निर्धारण में प्रायः सभी आचार्यों में मतभेद पाया…